B 103-6 Amoghapāśanāmahṛdayasūtrasaṃgraha
Manuscript culture infobox
Filmed in: B 103/6
Title: Amogha[pāśa](nāma)hṛdaya(sūtrasaṃgraha)
Dimensions: 24.5 x 8 cm x 44 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/1383
Remarks:
Reel No. B 103/6
Inventory No. 2613
Title Amoghapāśanāmahṛdayasūtrasaṃgraha
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State complete
Size 24.5 x 8.0 cm
Binding Hole(s)
Folios 44
Lines per Page 11
Foliation figures in the middle right-hand margin of the verso.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/1383
Manuscript Features
On the cover-leaf is written:
Amoghapāśanāmahṛdayapatra 1,
Āryabhadracarīpraṇidhānaratnarāja 2
Āryāvalokiteśvarastotra
Excerpts
«Beginning»
Oṃ namo lokanāthāyaḥ ||
Amoghapāśāya bhagavate namaḥ ||
evaṃ mayā śrutam ekasmin samaye bhagavān potalake parvvate viharati sma āryāvalokiteśvarasya bhagavane(!) ||
anekasālatālatamālacaṃpakāśokātimuktakanānāratnavṛkṣasamalaṃkṛte mahatā bhikṣusaṃghena sārddhaṃ aṣṭādaśabhir
bhikṣusahasrair navanavatibhiś ca bodhisattvakoṭiniyutaśatasahasraiḥ anekaiś ca śuddhāvāsakāyikai (!)
devaputrakoṭiniyutaśatasahasraiḥ parivṛtaḥ puraskṛta īsvara maheśvara brahmakāyikā devaputrā nidhikṛto dharmaṃ deśayiti sa || || (fol. 1v1–2r3)
«End»
tasya ca maraṇakālaṃ sāyasukhāvatyāṃ lokadhātāv upapadyate || japtau jātau āryāvalokiteśvareṇāvirahito bhavati ||
satatajāpena medhāvī bhavati surāḥ surūpaḥ susvaraḥ sarvaśāstraviśāradaḥ āptya(!)vākyo bhavati || anena anena tatau (!)
prahāra kuryyāt dvāṣaṣṭigaṃgānadibālukāsamābuddhā bhagavantaḥ pūjitā bhavanti samāvipāko nāsti viśeṣaḥ ||
sarvajñajinaratnadhātukaraṃḍakaṃ nāma (fol. 44r1–5)
«Colophon»
bhagavataḥ || || āryāvalokiteśvarasya stotraṃ samāptaṃ || (fol. 44r5)
Microfilm Details
Reel No. B 103/6
Date of Filming not indicated
Exposures 48
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RA/BK
Date 08-05-2014
Bibliography